您当前的位置:首页 > 经  典 > 七佛通戒偈梵文片段对比

七佛通戒偈梵文片段对比

2020.08.22作者:北塔编辑中心




सर्वपापस्याकरणं कुशलस्योपसंग्रहः।
ས་རྭ་པཱ་པ་སྱཱ་ཀ་ར་ཎཾ་ཀུ་ཤ་ལ་སྱོ་པ་སཾ་གྲ་ཧཿ།
sarvapāpasyâkaraṇaṃ kuśalasyôpasaṃgrahaḥ|

有两处语法形式不规范。①एतत्遇浊音ब应变为एतद्。②最后的शासनं应写为शासनम्。
2. Pratimokṣasītram of the Lokottaravadimahāsaṅghika(《说出世大众部别解脱经》)1319
स्वतित्तपर्योदपनं एतं बुद्धानुशासनम्॥
སྭ་ཙི་ཏྟ་པ་རྱོ་ད་པ་ནཾ་ཨེ་ཏཾ་བུ་དྡྷཱ་ནུ་ཤཱ་ས་ནམ།།
svacittaparyodapanaṃ etaṃ buddhānuśāsanam ||


值得注意的是स्वतित्तपर्योदपनं(自净其意)。梵文中没有पर्योदपन这种词。此偈源于大众部,大众部使用俗语较多,此पर्योदपन即应源于俗语。与之对应的梵文词应即为前例中的पर्यवदान。梵文的अव在俗语里成了ओ,这是非常常见的现象。我们可以比较一下:南传佛教使用的巴利语也是俗语的一种,而巴利文《律藏》中此偈为:
sacittapariyodapanaṃ etaṃ buddhāna sāsana||
其中एतं为阳性单数第二格,按语法应为中性单数第一格的एतद्。
3. Pratimokṣasūtra der Sarvastivādins(《说一切有部别解脱戒经》)1059
स्वतित्तपर्यवदनमेतद्बुद्धस्य शासनं॥
སྭ་ཙི་ཏྟ་པ་རྱ་ཝ་ད་ན་མེ་ཏ་དྦུ་དྡྷཱ་སྱ་ཤཱ་ས་ནཾ།།
svacittaparyavadanam etad buddhasya śāsanaṃ||


“佛”采取了阳性单数第六格的形式बुद्धस्य,同于《法句经》。
最后的शासनं按语法应写为शासनम्。
4. Mahāvastu Avadāna(《大事》)27561
स्वतित्तपर्यादापनं एतद्बुद्धानुशासनं॥
སྭ་ཙི་ཏྟ་པ་རྱཱ་དཱ་པ་ནཾ་ཨེ་ཏ་དྦུ་དྡྷཱ་སྱ་ཤཱ་ས་ནཾ།།
svacittaparyādāpanaṃ etad buddhānuśāsanaṃ ||



सर्वपापस्याकरणं कुशलस्योपसंपदः।
ས་རྭ་པཱ་པ་སྱཱ་ཀ་ར་ཎཾ་ཀུ་ཤ་ལ་སྱོ་པ་སཾ་པ་དཿ།
sarvapāpasyâkaraṇaṃ kuśalasyôpasaṃpadaḥ|
与《说一切有部别解脱戒经》用词相同。

《七佛通戒偈》PDF文件请点击下方“下载”按钮进行下载


PDF附件下载地址: 下载  

阅读 1581
热门图片